рд╕ंрд╕्рдХृрддрдЧीрдд

पिब रे संस्कृतामृतं
वद रे संस्कृतवाणीं
भज रे संस्कृतभाषां
कुरु रे संस्कृतकार्यं

श्रुणु रे संस्कृतगीतं
पठ रे संस्कृतश्लोकं
लिख रे संस्कृतवाक्यं
कुरु रे संस्कृतकार्यं

नय रे संस्कृतकार्यं
वह रे संस्कृतभूमिं
धर रे संस्कृतवस्त्रं
कुरु रे संस्कृतकार्यं

गाय रे संस्कृतगीतं
स्पृह रे संस्कृतज्योतिं
वद रे संस्कृतवाणीं
कुरु रे संस्कृतकार्यं

भव रे संस्कृतदेवः
स्मर रे संस्कृतकार्यं
रोह रे संस्कृतवृक्षं
कुरु रे संस्कृतकार्यं

भर रे कष्टसहस्रं
धर रे इष्टसमूहं
इच्छ रे संस्कृतवाणीं
कुरु रे संस्कृतकार्यं
   

लिख रे श्लोकसहस्रं
रक्ष रे संस्कृतवाणीं
तोषय  रे बुधजनान्
कुरु रे संस्कृतकार्यं

Next Post Previous Post
No Comment
Add Comment
comment url

Popular Posts